उज्झक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उज्झकः
उज्झकौ
उज्झकाः
సంబోధన
उज्झक
उज्झकौ
उज्झकाः
ద్వితీయా
उज्झकम्
उज्झकौ
उज्झकान्
తృతీయా
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
చతుర్థీ
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
పంచమీ
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
షష్ఠీ
उज्झकस्य
उज्झकयोः
उज्झकानाम्
సప్తమీ
उज्झके
उज्झकयोः
उज्झकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उज्झकः
उज्झकौ
उज्झकाः
సంబోధన
उज्झक
उज्झकौ
उज्झकाः
ద్వితీయా
उज्झकम्
उज्झकौ
उज्झकान्
తృతీయా
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
చతుర్థీ
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
పంచమీ
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
షష్ఠీ
उज्झकस्य
उज्झकयोः
उज्झकानाम्
సప్తమీ
उज्झके
उज्झकयोः
उज्झकेषु


ఇతరులు