Declension of उज्झक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उज्झकः
उज्झकौ
उज्झकाः
Vocative
उज्झक
उज्झकौ
उज्झकाः
Accusative
उज्झकम्
उज्झकौ
उज्झकान्
Instrumental
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
Dative
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
Ablative
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
Genitive
उज्झकस्य
उज्झकयोः
उज्झकानाम्
Locative
उज्झके
उज्झकयोः
उज्झकेषु
 
Sing.
Dual
Plu.
Nomin.
उज्झकः
उज्झकौ
उज्झकाः
Vocative
उज्झक
उज्झकौ
उज्झकाः
Accus.
उज्झकम्
उज्झकौ
उज्झकान्
Instrum.
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
Dative
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
Ablative
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
Genitive
उज्झकस्य
उज्झकयोः
उज्झकानाम्
Locative
उज्झके
उज्झकयोः
उज्झकेषु


Others