उङ्खितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
సంబోధన
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
ద్వితీయా
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
తృతీయా
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
చతుర్థీ
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
పంచమీ
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
షష్ఠీ
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
సప్తమీ
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
సంబోధన
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
ద్వితీయా
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
తృతీయా
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
చతుర్థీ
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
పంచమీ
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
షష్ఠీ
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
సప్తమీ
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु


ఇతరులు