Declension of उङ्खितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
Vocative
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
Accusative
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
Instrumental
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
Dative
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
Ablative
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
Genitive
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
Locative
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु
 
Sing.
Dual
Plu.
Nomin.
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
Vocative
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
Accus.
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
Instrum.
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
Dative
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
Ablative
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
Genitive
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
Locative
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु


Others