ईषितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ईषितव्यः
ईषितव्यौ
ईषितव्याः
সম্বোধন
ईषितव्य
ईषितव्यौ
ईषितव्याः
দ্বিতীয়া
ईषितव्यम्
ईषितव्यौ
ईषितव्यान्
তৃতীয়া
ईषितव्येन
ईषितव्याभ्याम्
ईषितव्यैः
চতুর্থী
ईषितव्याय
ईषितव्याभ्याम्
ईषितव्येभ्यः
পঞ্চমী
ईषितव्यात् / ईषितव्याद्
ईषितव्याभ्याम्
ईषितव्येभ्यः
ষষ্ঠী
ईषितव्यस्य
ईषितव्ययोः
ईषितव्यानाम्
সপ্তমী
ईषितव्ये
ईषितव्ययोः
ईषितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ईषितव्यः
ईषितव्यौ
ईषितव्याः
সম্বোধন
ईषितव्य
ईषितव्यौ
ईषितव्याः
দ্বিতীয়া
ईषितव्यम्
ईषितव्यौ
ईषितव्यान्
তৃতীয়া
ईषितव्येन
ईषितव्याभ्याम्
ईषितव्यैः
চতুর্থী
ईषितव्याय
ईषितव्याभ्याम्
ईषितव्येभ्यः
পঞ্চমী
ईषितव्यात् / ईषितव्याद्
ईषितव्याभ्याम्
ईषितव्येभ्यः
ষষ্ঠী
ईषितव्यस्य
ईषितव्ययोः
ईषितव्यानाम्
সপ্তমী
ईषितव्ये
ईषितव्ययोः
ईषितव्येषु


অন্যান্য