Conjugation of ईर्ष्य्

ईर्ष्यँ ईर्ष्यार्थाः - भ्वादिः - Active Voice Parasmai Pada

 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
ईर्ष्यति
ईर्ष्यतः
ईर्ष्यन्ति
Second
ईर्ष्यसि
ईर्ष्यथः
ईर्ष्यथ
First
ईर्ष्यामि
ईर्ष्यावः
ईर्ष्यामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चक्रतुः / ईर्षांचक्रतुः / ईर्षाम्बभूवतुः / ईर्षांबभूवतुः / ईर्षामासतुः
ईर्षाञ्चक्रुः / ईर्षांचक्रुः / ईर्षाम्बभूवुः / ईर्षांबभूवुः / ईर्षामासुः
Second
ईर्षाञ्चकर्थ / ईर्षांचकर्थ / ईर्षाम्बभूविथ / ईर्षांबभूविथ / ईर्षामासिथ
ईर्षाञ्चक्रथुः / ईर्षांचक्रथुः / ईर्षाम्बभूवथुः / ईर्षांबभूवथुः / ईर्षामासथुः
ईर्षाञ्चक्र / ईर्षांचक्र / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
First
ईर्षाञ्चकर / ईर्षांचकर / ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चकृव / ईर्षांचकृव / ईर्षाम्बभूविव / ईर्षांबभूविव / ईर्षामासिव
ईर्षाञ्चकृम / ईर्षांचकृम / ईर्षाम्बभूविम / ईर्षांबभूविम / ईर्षामासिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
ईर्षिता
ईर्षितारौ
ईर्षितारः
Second
ईर्षितासि
ईर्षितास्थः
ईर्षितास्थ
First
ईर्षितास्मि
ईर्षितास्वः
ईर्षितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
ईर्षिष्यति
ईर्षिष्यतः
ईर्षिष्यन्ति
Second
ईर्षिष्यसि
ईर्षिष्यथः
ईर्षिष्यथ
First
ईर्षिष्यामि
ईर्षिष्यावः
ईर्षिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्यतु
ईर्ष्यताम्
ईर्ष्यन्तु
Second
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्य
ईर्ष्यतम्
ईर्ष्यत
First
ईर्ष्याणि
ईर्ष्याव
ईर्ष्याम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
ऐर्ष्यत् / ऐर्ष्यद्
ऐर्ष्यताम्
ऐर्ष्यन्
Second
ऐर्ष्यः
ऐर्ष्यतम्
ऐर्ष्यत
First
ऐर्ष्यम्
ऐर्ष्याव
ऐर्ष्याम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
ईर्ष्येत् / ईर्ष्येद्
ईर्ष्येताम्
ईर्ष्येयुः
Second
ईर्ष्येः
ईर्ष्येतम्
ईर्ष्येत
First
ईर्ष्येयम्
ईर्ष्येव
ईर्ष्येम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
ईर्ष्यात् / ईर्ष्याद्
ईर्ष्यास्ताम्
ईर्ष्यासुः
Second
ईर्ष्याः
ईर्ष्यास्तम्
ईर्ष्यास्त
First
ईर्ष्यासम्
ईर्ष्यास्व
ईर्ष्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
ऐर्षीत् / ऐर्षीद्
ऐर्षिष्टाम्
ऐर्षिषुः
Second
ऐर्षीः
ऐर्षिष्टम्
ऐर्षिष्ट
First
ऐर्षिषम्
ऐर्षिष्व
ऐर्षिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
ऐर्षिष्यत् / ऐर्षिष्यद्
ऐर्षिष्यताम्
ऐर्षिष्यन्
Second
ऐर्षिष्यः
ऐर्षिष्यतम्
ऐर्षिष्यत
First
ऐर्षिष्यम्
ऐर्षिष्याव
ऐर्षिष्याम