ईर्षितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ईर्षितव्यः
ईर्षितव्यौ
ईर्षितव्याः
సంబోధన
ईर्षितव्य
ईर्षितव्यौ
ईर्षितव्याः
ద్వితీయా
ईर्षितव्यम्
ईर्षितव्यौ
ईर्षितव्यान्
తృతీయా
ईर्षितव्येन
ईर्षितव्याभ्याम्
ईर्षितव्यैः
చతుర్థీ
ईर्षितव्याय
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
పంచమీ
ईर्षितव्यात् / ईर्षितव्याद्
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
షష్ఠీ
ईर्षितव्यस्य
ईर्षितव्ययोः
ईर्षितव्यानाम्
సప్తమీ
ईर्षितव्ये
ईर्षितव्ययोः
ईर्षितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ईर्षितव्यः
ईर्षितव्यौ
ईर्षितव्याः
సంబోధన
ईर्षितव्य
ईर्षितव्यौ
ईर्षितव्याः
ద్వితీయా
ईर्षितव्यम्
ईर्षितव्यौ
ईर्षितव्यान्
తృతీయా
ईर्षितव्येन
ईर्षितव्याभ्याम्
ईर्षितव्यैः
చతుర్థీ
ईर्षितव्याय
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
పంచమీ
ईर्षितव्यात् / ईर्षितव्याद्
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
షష్ఠీ
ईर्षितव्यस्य
ईर्षितव्ययोः
ईर्षितव्यानाम्
సప్తమీ
ईर्षितव्ये
ईर्षितव्ययोः
ईर्षितव्येषु


ఇతరులు