Declension of ईर्षितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईर्षितव्यः
ईर्षितव्यौ
ईर्षितव्याः
Vocative
ईर्षितव्य
ईर्षितव्यौ
ईर्षितव्याः
Accusative
ईर्षितव्यम्
ईर्षितव्यौ
ईर्षितव्यान्
Instrumental
ईर्षितव्येन
ईर्षितव्याभ्याम्
ईर्षितव्यैः
Dative
ईर्षितव्याय
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
Ablative
ईर्षितव्यात् / ईर्षितव्याद्
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
Genitive
ईर्षितव्यस्य
ईर्षितव्ययोः
ईर्षितव्यानाम्
Locative
ईर्षितव्ये
ईर्षितव्ययोः
ईर्षितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ईर्षितव्यः
ईर्षितव्यौ
ईर्षितव्याः
Vocative
ईर्षितव्य
ईर्षितव्यौ
ईर्षितव्याः
Accus.
ईर्षितव्यम्
ईर्षितव्यौ
ईर्षितव्यान्
Instrum.
ईर्षितव्येन
ईर्षितव्याभ्याम्
ईर्षितव्यैः
Dative
ईर्षितव्याय
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
Ablative
ईर्षितव्यात् / ईर्षितव्याद्
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
Genitive
ईर्षितव्यस्य
ईर्षितव्ययोः
ईर्षितव्यानाम्
Locative
ईर्षितव्ये
ईर्षितव्ययोः
ईर्षितव्येषु


Others