ईरयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
సంబోధన
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ద్వితీయా
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
తృతీయా
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
చతుర్థీ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
పంచమీ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
షష్ఠీ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
సప్తమీ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
సంబోధన
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ద్వితీయా
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
తృతీయా
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
చతుర్థీ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
పంచమీ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
షష్ఠీ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
సప్తమీ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


ఇతరులు