ईरयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
সম্বোধন
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
দ্বিতীয়া
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
তৃতীয়া
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
চতুর্থী
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
পঞ্চমী
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ষষ্ঠী
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
সপ্তমী
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
সম্বোধন
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
দ্বিতীয়া
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
তৃতীয়া
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
চতুর্থী
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
পঞ্চমী
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ষষ্ঠী
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
সপ্তমী
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


অন্যান্য