Declension of ईरयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
Vocative
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
Accusative
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
Instrumental
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
Dative
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
Ablative
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
Genitive
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
Locative
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
Vocative
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
Accus.
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
Instrum.
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
Dative
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
Ablative
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
Genitive
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
Locative
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


Others