ईरमाण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ईरमाणः
ईरमाणौ
ईरमाणाः
సంబోధన
ईरमाण
ईरमाणौ
ईरमाणाः
ద్వితీయా
ईरमाणम्
ईरमाणौ
ईरमाणान्
తృతీయా
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
చతుర్థీ
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
పంచమీ
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
షష్ఠీ
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
సప్తమీ
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ईरमाणः
ईरमाणौ
ईरमाणाः
సంబోధన
ईरमाण
ईरमाणौ
ईरमाणाः
ద్వితీయా
ईरमाणम्
ईरमाणौ
ईरमाणान्
తృతీయా
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
చతుర్థీ
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
పంచమీ
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
షష్ఠీ
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
సప్తమీ
ईरमाणे
ईरमाणयोः
ईरमाणेषु


ఇతరులు