Declension of ईरमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईरमाणः
ईरमाणौ
ईरमाणाः
Vocative
ईरमाण
ईरमाणौ
ईरमाणाः
Accusative
ईरमाणम्
ईरमाणौ
ईरमाणान्
Instrumental
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
Dative
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
Ablative
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
Genitive
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
Locative
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
Sing.
Dual
Plu.
Nomin.
ईरमाणः
ईरमाणौ
ईरमाणाः
Vocative
ईरमाण
ईरमाणौ
ईरमाणाः
Accus.
ईरमाणम्
ईरमाणौ
ईरमाणान्
Instrum.
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
Dative
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
Ablative
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
Genitive
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
Locative
ईरमाणे
ईरमाणयोः
ईरमाणेषु


Others