Declension of ईत

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईतः
ईतौ
ईताः
Vocative
ईत
ईतौ
ईताः
Accusative
ईतम्
ईतौ
ईतान्
Instrumental
ईतेन
ईताभ्याम्
ईतैः
Dative
ईताय
ईताभ्याम्
ईतेभ्यः
Ablative
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
Genitive
ईतस्य
ईतयोः
ईतानाम्
Locative
ईते
ईतयोः
ईतेषु
 
Sing.
Dual
Plu.
Nomin.
ईतः
ईतौ
ईताः
Vocative
ईत
ईतौ
ईताः
Accus.
ईतम्
ईतौ
ईतान्
Instrum.
ईतेन
ईताभ्याम्
ईतैः
Dative
ईताय
ईताभ्याम्
ईतेभ्यः
Ablative
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
Genitive
ईतस्य
ईतयोः
ईतानाम्
Locative
ईते
ईतयोः
ईतेषु


Others