ईडयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
సంబోధన
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
ద్వితీయా
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
తృతీయా
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
చతుర్థీ
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
పంచమీ
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
షష్ఠీ
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
సప్తమీ
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
సంబోధన
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
ద్వితీయా
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
తృతీయా
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
చతుర్థీ
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
పంచమీ
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
షష్ఠీ
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
సప్తమీ
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


ఇతరులు