ईडयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
সম্বোধন
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
দ্বিতীয়া
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
তৃতীয়া
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
চতুর্থী
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
পঞ্চমী
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ষষ্ঠী
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
সপ্তমী
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
সম্বোধন
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
দ্বিতীয়া
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
তৃতীয়া
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
চতুর্থী
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
পঞ্চমী
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ষষ্ঠী
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
সপ্তমী
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


অন্যান্য