Declension of ईडयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
Vocative
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
Accusative
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
Instrumental
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
Dative
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
Ablative
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
Genitive
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
Locative
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
Vocative
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
Accus.
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
Instrum.
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
Dative
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
Ablative
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
Genitive
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
Locative
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


Others