Declension of ईजितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईजितव्यः
ईजितव्यौ
ईजितव्याः
Vocative
ईजितव्य
ईजितव्यौ
ईजितव्याः
Accusative
ईजितव्यम्
ईजितव्यौ
ईजितव्यान्
Instrumental
ईजितव्येन
ईजितव्याभ्याम्
ईजितव्यैः
Dative
ईजितव्याय
ईजितव्याभ्याम्
ईजितव्येभ्यः
Ablative
ईजितव्यात् / ईजितव्याद्
ईजितव्याभ्याम्
ईजितव्येभ्यः
Genitive
ईजितव्यस्य
ईजितव्ययोः
ईजितव्यानाम्
Locative
ईजितव्ये
ईजितव्ययोः
ईजितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ईजितव्यः
ईजितव्यौ
ईजितव्याः
Vocative
ईजितव्य
ईजितव्यौ
ईजितव्याः
Accus.
ईजितव्यम्
ईजितव्यौ
ईजितव्यान्
Instrum.
ईजितव्येन
ईजितव्याभ्याम्
ईजितव्यैः
Dative
ईजितव्याय
ईजितव्याभ्याम्
ईजितव्येभ्यः
Ablative
ईजितव्यात् / ईजितव्याद्
ईजितव्याभ्याम्
ईजितव्येभ्यः
Genitive
ईजितव्यस्य
ईजितव्ययोः
ईजितव्यानाम्
Locative
ईजितव्ये
ईजितव्ययोः
ईजितव्येषु


Others