ईखितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ईखितव्यः
ईखितव्यौ
ईखितव्याः
సంబోధన
ईखितव्य
ईखितव्यौ
ईखितव्याः
ద్వితీయా
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
తృతీయా
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
చతుర్థీ
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
పంచమీ
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
షష్ఠీ
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
సప్తమీ
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ईखितव्यः
ईखितव्यौ
ईखितव्याः
సంబోధన
ईखितव्य
ईखितव्यौ
ईखितव्याः
ద్వితీయా
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
తృతీయా
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
చతుర్థీ
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
పంచమీ
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
షష్ఠీ
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
సప్తమీ
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु


ఇతరులు