Declension of ईखितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईखितव्यः
ईखितव्यौ
ईखितव्याः
Vocative
ईखितव्य
ईखितव्यौ
ईखितव्याः
Accusative
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
Instrumental
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
Dative
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
Ablative
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
Genitive
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
Locative
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ईखितव्यः
ईखितव्यौ
ईखितव्याः
Vocative
ईखितव्य
ईखितव्यौ
ईखितव्याः
Accus.
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
Instrum.
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
Dative
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
Ablative
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
Genitive
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
Locative
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु


Others