Declension of ईख

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईखः
ईखौ
ईखाः
Vocative
ईख
ईखौ
ईखाः
Accusative
ईखम्
ईखौ
ईखान्
Instrumental
ईखेन
ईखाभ्याम्
ईखैः
Dative
ईखाय
ईखाभ्याम्
ईखेभ्यः
Ablative
ईखात् / ईखाद्
ईखाभ्याम्
ईखेभ्यः
Genitive
ईखस्य
ईखयोः
ईखानाम्
Locative
ईखे
ईखयोः
ईखेषु
 
Sing.
Dual
Plu.
Nomin.
ईखः
ईखौ
ईखाः
Vocative
ईख
ईखौ
ईखाः
Accus.
ईखम्
ईखौ
ईखान्
Instrum.
ईखेन
ईखाभ्याम्
ईखैः
Dative
ईखाय
ईखाभ्याम्
ईखेभ्यः
Ablative
ईखात् / ईखाद्
ईखाभ्याम्
ईखेभ्यः
Genitive
ईखस्य
ईखयोः
ईखानाम्
Locative
ईखे
ईखयोः
ईखेषु


Others