ईक्षित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ईक्षितः
ईक्षितौ
ईक्षिताः
సంబోధన
ईक्षित
ईक्षितौ
ईक्षिताः
ద్వితీయా
ईक्षितम्
ईक्षितौ
ईक्षितान्
తృతీయా
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
చతుర్థీ
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
పంచమీ
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
షష్ఠీ
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
సప్తమీ
ईक्षिते
ईक्षितयोः
ईक्षितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ईक्षितः
ईक्षितौ
ईक्षिताः
సంబోధన
ईक्षित
ईक्षितौ
ईक्षिताः
ద్వితీయా
ईक्षितम्
ईक्षितौ
ईक्षितान्
తృతీయా
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
చతుర్థీ
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
పంచమీ
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
షష్ఠీ
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
సప్తమీ
ईक्षिते
ईक्षितयोः
ईक्षितेषु


ఇతరులు