Declension of ईक्षित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईक्षितः
ईक्षितौ
ईक्षिताः
Vocative
ईक्षित
ईक्षितौ
ईक्षिताः
Accusative
ईक्षितम्
ईक्षितौ
ईक्षितान्
Instrumental
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
Dative
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
Ablative
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
Genitive
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
Locative
ईक्षिते
ईक्षितयोः
ईक्षितेषु
 
Sing.
Dual
Plu.
Nomin.
ईक्षितः
ईक्षितौ
ईक्षिताः
Vocative
ईक्षित
ईक्षितौ
ईक्षिताः
Accus.
ईक्षितम्
ईक्षितौ
ईक्षितान्
Instrum.
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
Dative
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
Ablative
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
Genitive
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
Locative
ईक्षिते
ईक्षितयोः
ईक्षितेषु


Others