Declension of ईक्षक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ईक्षकः
ईक्षकौ
ईक्षकाः
Vocative
ईक्षक
ईक्षकौ
ईक्षकाः
Accusative
ईक्षकम्
ईक्षकौ
ईक्षकान्
Instrumental
ईक्षकेण
ईक्षकाभ्याम्
ईक्षकैः
Dative
ईक्षकाय
ईक्षकाभ्याम्
ईक्षकेभ्यः
Ablative
ईक्षकात् / ईक्षकाद्
ईक्षकाभ्याम्
ईक्षकेभ्यः
Genitive
ईक्षकस्य
ईक्षकयोः
ईक्षकाणाम्
Locative
ईक्षके
ईक्षकयोः
ईक्षकेषु
 
Sing.
Dual
Plu.
Nomin.
ईक्षकः
ईक्षकौ
ईक्षकाः
Vocative
ईक्षक
ईक्षकौ
ईक्षकाः
Accus.
ईक्षकम्
ईक्षकौ
ईक्षकान्
Instrum.
ईक्षकेण
ईक्षकाभ्याम्
ईक्षकैः
Dative
ईक्षकाय
ईक्षकाभ्याम्
ईक्षकेभ्यः
Ablative
ईक्षकात् / ईक्षकाद्
ईक्षकाभ्याम्
ईक्षकेभ्यः
Genitive
ईक्षकस्य
ईक्षकयोः
ईक्षकाणाम्
Locative
ईक्षके
ईक्षकयोः
ईक्षकेषु


Others