इष्टकामदुह् శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
సంబోధన
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
ద్వితీయా
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
తృతీయా
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
చతుర్థీ
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
పంచమీ
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
షష్ఠీ
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
సప్తమీ
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु
ఏక.
ద్వి.
బహు.
ప్రథమా
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
సంబోధన
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
ద్వితీయా
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
తృతీయా
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
చతుర్థీ
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
పంచమీ
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
షష్ఠీ
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
సప్తమీ
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु