इभ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
इभः
इभौ
इभाः
సంబోధన
इभ
इभौ
इभाः
ద్వితీయా
इभम्
इभौ
इभान्
తృతీయా
इभेन
इभाभ्याम्
इभैः
చతుర్థీ
इभाय
इभाभ्याम्
इभेभ्यः
పంచమీ
इभात् / इभाद्
इभाभ्याम्
इभेभ्यः
షష్ఠీ
इभस्य
इभयोः
इभानाम्
సప్తమీ
इभे
इभयोः
इभेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
इभः
इभौ
इभाः
సంబోధన
इभ
इभौ
इभाः
ద్వితీయా
इभम्
इभौ
इभान्
తృతీయా
इभेन
इभाभ्याम्
इभैः
చతుర్థీ
इभाय
इभाभ्याम्
इभेभ्यः
పంచమీ
इभात् / इभाद्
इभाभ्याम्
इभेभ्यः
షష్ఠీ
इभस्य
इभयोः
इभानाम्
సప్తమీ
इभे
इभयोः
इभेषु