Declension of इभ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
इभः
इभौ
इभाः
Vocative
इभ
इभौ
इभाः
Accusative
इभम्
इभौ
इभान्
Instrumental
इभेन
इभाभ्याम्
इभैः
Dative
इभाय
इभाभ्याम्
इभेभ्यः
Ablative
इभात् / इभाद्
इभाभ्याम्
इभेभ्यः
Genitive
इभस्य
इभयोः
इभानाम्
Locative
इभे
इभयोः
इभेषु
 
Sing.
Dual
Plu.
Nomin.
इभः
इभौ
इभाः
Vocative
इभ
इभौ
इभाः
Accus.
इभम्
इभौ
इभान्
Instrum.
इभेन
इभाभ्याम्
इभैः
Dative
इभाय
इभाभ्याम्
इभेभ्यः
Ablative
इभात् / इभाद्
इभाभ्याम्
इभेभ्यः
Genitive
इभस्य
इभयोः
इभानाम्
Locative
इभे
इभयोः
इभेषु