इन्धितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
సంబోధన
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ద్వితీయా
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
తృతీయా
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
చతుర్థీ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
పంచమీ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
షష్ఠీ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
సప్తమీ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
సంబోధన
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ద్వితీయా
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
తృతీయా
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
చతుర్థీ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
పంచమీ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
షష్ఠీ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
సప్తమీ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


ఇతరులు