इन्धितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
সম্বোধন
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
দ্বিতীয়া
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
তৃতীয়া
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
চতুর্থী
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
পঞ্চমী
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ষষ্ঠী
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
সপ্তমী
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
সম্বোধন
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
দ্বিতীয়া
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
তৃতীয়া
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
চতুর্থী
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
পঞ্চমী
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ষষ্ঠী
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
সপ্তমী
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


অন্যান্য