इन శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
इनः
इनौ
इनाः
సంబోధన
इन
इनौ
इनाः
ద్వితీయా
इनम्
इनौ
इनान्
తృతీయా
इनेन
इनाभ्याम्
इनैः
చతుర్థీ
इनाय
इनाभ्याम्
इनेभ्यः
పంచమీ
इनात् / इनाद्
इनाभ्याम्
इनेभ्यः
షష్ఠీ
इनस्य
इनयोः
इनानाम्
సప్తమీ
इने
इनयोः
इनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
इनः
इनौ
इनाः
సంబోధన
इन
इनौ
इनाः
ద్వితీయా
इनम्
इनौ
इनान्
తృతీయా
इनेन
इनाभ्याम्
इनैः
చతుర్థీ
इनाय
इनाभ्याम्
इनेभ्यः
పంచమీ
इनात् / इनाद्
इनाभ्याम्
इनेभ्यः
షష్ఠీ
इनस्य
इनयोः
इनानाम्
సప్తమీ
इने
इनयोः
इनेषु


ఇతరులు