Declension of इद्ध

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
इद्धः
इद्धौ
इद्धाः
Vocative
इद्ध
इद्धौ
इद्धाः
Accusative
इद्धम्
इद्धौ
इद्धान्
Instrumental
इद्धेन
इद्धाभ्याम्
इद्धैः
Dative
इद्धाय
इद्धाभ्याम्
इद्धेभ्यः
Ablative
इद्धात् / इद्धाद्
इद्धाभ्याम्
इद्धेभ्यः
Genitive
इद्धस्य
इद्धयोः
इद्धानाम्
Locative
इद्धे
इद्धयोः
इद्धेषु
 
Sing.
Dual
Plu.
Nomin.
इद्धः
इद्धौ
इद्धाः
Vocative
इद्ध
इद्धौ
इद्धाः
Accus.
इद्धम्
इद्धौ
इद्धान्
Instrum.
इद्धेन
इद्धाभ्याम्
इद्धैः
Dative
इद्धाय
इद्धाभ्याम्
इद्धेभ्यः
Ablative
इद्धात् / इद्धाद्
इद्धाभ्याम्
इद्धेभ्यः
Genitive
इद्धस्य
इद्धयोः
इद्धानाम्
Locative
इद्धे
इद्धयोः
इद्धेषु


Others