Declension of इडीया

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
इडीया
इडीये
इडीयाः
Vocative
इडीये
इडीये
इडीयाः
Accusative
इडीयाम्
इडीये
इडीयाः
Instrumental
इडीयया
इडीयाभ्याम्
इडीयाभिः
Dative
इडीयायै
इडीयाभ्याम्
इडीयाभ्यः
Ablative
इडीयायाः
इडीयाभ्याम्
इडीयाभ्यः
Genitive
इडीयायाः
इडीययोः
इडीयानाम्
Locative
इडीयायाम्
इडीययोः
इडीयासु
 
Sing.
Dual
Plu.
Nomin.
इडीया
इडीये
इडीयाः
Vocative
इडीये
इडीये
इडीयाः
Accus.
इडीयाम्
इडीये
इडीयाः
Instrum.
इडीयया
इडीयाभ्याम्
इडीयाभिः
Dative
इडीयायै
इडीयाभ्याम्
इडीयाभ्यः
Ablative
इडीयायाः
इडीयाभ्याम्
इडीयाभ्यः
Genitive
इडीयायाः
इडीययोः
इडीयानाम्
Locative
इडीयायाम्
इडीययोः
इडीयासु


Others