इङ्गितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
इङ्गितव्यः
इङ्गितव्यौ
इङ्गितव्याः
సంబోధన
इङ्गितव्य
इङ्गितव्यौ
इङ्गितव्याः
ద్వితీయా
इङ्गितव्यम्
इङ्गितव्यौ
इङ्गितव्यान्
తృతీయా
इङ्गितव्येन
इङ्गितव्याभ्याम्
इङ्गितव्यैः
చతుర్థీ
इङ्गितव्याय
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
పంచమీ
इङ्गितव्यात् / इङ्गितव्याद्
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
షష్ఠీ
इङ्गितव्यस्य
इङ्गितव्ययोः
इङ्गितव्यानाम्
సప్తమీ
इङ्गितव्ये
इङ्गितव्ययोः
इङ्गितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
इङ्गितव्यः
इङ्गितव्यौ
इङ्गितव्याः
సంబోధన
इङ्गितव्य
इङ्गितव्यौ
इङ्गितव्याः
ద్వితీయా
इङ्गितव्यम्
इङ्गितव्यौ
इङ्गितव्यान्
తృతీయా
इङ्गितव्येन
इङ्गितव्याभ्याम्
इङ्गितव्यैः
చతుర్థీ
इङ्गितव्याय
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
పంచమీ
इङ्गितव्यात् / इङ्गितव्याद्
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
షష్ఠీ
इङ्गितव्यस्य
इङ्गितव्ययोः
इङ्गितव्यानाम्
సప్తమీ
इङ्गितव्ये
इङ्गितव्ययोः
इङ्गितव्येषु


ఇతరులు