Declension of इङ्खित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
इङ्खितः
इङ्खितौ
इङ्खिताः
Vocative
इङ्खित
इङ्खितौ
इङ्खिताः
Accusative
इङ्खितम्
इङ्खितौ
इङ्खितान्
Instrumental
इङ्खितेन
इङ्खिताभ्याम्
इङ्खितैः
Dative
इङ्खिताय
इङ्खिताभ्याम्
इङ्खितेभ्यः
Ablative
इङ्खितात् / इङ्खिताद्
इङ्खिताभ्याम्
इङ्खितेभ्यः
Genitive
इङ्खितस्य
इङ्खितयोः
इङ्खितानाम्
Locative
इङ्खिते
इङ्खितयोः
इङ्खितेषु
 
Sing.
Dual
Plu.
Nomin.
इङ्खितः
इङ्खितौ
इङ्खिताः
Vocative
इङ्खित
इङ्खितौ
इङ्खिताः
Accus.
इङ्खितम्
इङ्खितौ
इङ्खितान्
Instrum.
इङ्खितेन
इङ्खिताभ्याम्
इङ्खितैः
Dative
इङ्खिताय
इङ्खिताभ्याम्
इङ्खितेभ्यः
Ablative
इङ्खितात् / इङ्खिताद्
इङ्खिताभ्याम्
इङ्खितेभ्यः
Genitive
इङ्खितस्य
इङ्खितयोः
इङ्खितानाम्
Locative
इङ्खिते
इङ्खितयोः
इङ्खितेषु


Others