Declension of इखित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
इखितः
इखितौ
इखिताः
Vocative
इखित
इखितौ
इखिताः
Accusative
इखितम्
इखितौ
इखितान्
Instrumental
इखितेन
इखिताभ्याम्
इखितैः
Dative
इखिताय
इखिताभ्याम्
इखितेभ्यः
Ablative
इखितात् / इखिताद्
इखिताभ्याम्
इखितेभ्यः
Genitive
इखितस्य
इखितयोः
इखितानाम्
Locative
इखिते
इखितयोः
इखितेषु
 
Sing.
Dual
Plu.
Nomin.
इखितः
इखितौ
इखिताः
Vocative
इखित
इखितौ
इखिताः
Accus.
इखितम्
इखितौ
इखितान्
Instrum.
इखितेन
इखिताभ्याम्
इखितैः
Dative
इखिताय
इखिताभ्याम्
इखितेभ्यः
Ablative
इखितात् / इखिताद्
इखिताभ्याम्
इखितेभ्यः
Genitive
इखितस्य
इखितयोः
इखितानाम्
Locative
इखिते
इखितयोः
इखितेषु


Others