Declension of आह्निक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आह्निकः
आह्निकौ
आह्निकाः
Vocative
आह्निक
आह्निकौ
आह्निकाः
Accusative
आह्निकम्
आह्निकौ
आह्निकान्
Instrumental
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
Dative
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
Ablative
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
Genitive
आह्निकस्य
आह्निकयोः
आह्निकानाम्
Locative
आह्निके
आह्निकयोः
आह्निकेषु
 
Sing.
Dual
Plu.
Nomin.
आह्निकः
आह्निकौ
आह्निकाः
Vocative
आह्निक
आह्निकौ
आह्निकाः
Accus.
आह्निकम्
आह्निकौ
आह्निकान्
Instrum.
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
Dative
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
Ablative
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
Genitive
आह्निकस्य
आह्निकयोः
आह्निकानाम्
Locative
आह्निके
आह्निकयोः
आह्निकेषु


Others