आस्तरण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आस्तरणः
आस्तरणौ
आस्तरणाः
సంబోధన
आस्तरण
आस्तरणौ
आस्तरणाः
ద్వితీయా
आस्तरणम्
आस्तरणौ
आस्तरणान्
తృతీయా
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
చతుర్థీ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
పంచమీ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
షష్ఠీ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
సప్తమీ
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आस्तरणः
आस्तरणौ
आस्तरणाः
సంబోధన
आस्तरण
आस्तरणौ
आस्तरणाः
ద్వితీయా
आस्तरणम्
आस्तरणौ
आस्तरणान्
తృతీయా
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
చతుర్థీ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
పంచమీ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
షష్ఠీ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
సప్తమీ
आस्तरणे
आस्तरणयोः
आस्तरणेषु


ఇతరులు