Declension of आस्तरण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आस्तरणः
आस्तरणौ
आस्तरणाः
Vocative
आस्तरण
आस्तरणौ
आस्तरणाः
Accusative
आस्तरणम्
आस्तरणौ
आस्तरणान्
Instrumental
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
Dative
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
Ablative
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
Genitive
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
Locative
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
Sing.
Dual
Plu.
Nomin.
आस्तरणः
आस्तरणौ
आस्तरणाः
Vocative
आस्तरण
आस्तरणौ
आस्तरणाः
Accus.
आस्तरणम्
आस्तरणौ
आस्तरणान्
Instrum.
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
Dative
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
Ablative
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
Genitive
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
Locative
आस्तरणे
आस्तरणयोः
आस्तरणेषु


Others