आसुतीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आसुतीयः
आसुतीयौ
आसुतीयाः
సంబోధన
आसुतीय
आसुतीयौ
आसुतीयाः
ద్వితీయా
आसुतीयम्
आसुतीयौ
आसुतीयान्
తృతీయా
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
చతుర్థీ
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
పంచమీ
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
షష్ఠీ
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
సప్తమీ
आसुतीये
आसुतीययोः
आसुतीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आसुतीयः
आसुतीयौ
आसुतीयाः
సంబోధన
आसुतीय
आसुतीयौ
आसुतीयाः
ద్వితీయా
आसुतीयम्
आसुतीयौ
आसुतीयान्
తృతీయా
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
చతుర్థీ
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
పంచమీ
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
షష్ఠీ
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
సప్తమీ
आसुतीये
आसुतीययोः
आसुतीयेषु


ఇతరులు