Declension of आसुतीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आसुतीयः
आसुतीयौ
आसुतीयाः
Vocative
आसुतीय
आसुतीयौ
आसुतीयाः
Accusative
आसुतीयम्
आसुतीयौ
आसुतीयान्
Instrumental
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
Dative
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
Ablative
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
Genitive
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
Locative
आसुतीये
आसुतीययोः
आसुतीयेषु
 
Sing.
Dual
Plu.
Nomin.
आसुतीयः
आसुतीयौ
आसुतीयाः
Vocative
आसुतीय
आसुतीयौ
आसुतीयाः
Accus.
आसुतीयम्
आसुतीयौ
आसुतीयान्
Instrum.
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
Dative
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
Ablative
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
Genitive
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
Locative
आसुतीये
आसुतीययोः
आसुतीयेषु


Others