Declension of आसादयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आसादयमानः
आसादयमानौ
आसादयमानाः
Vocative
आसादयमान
आसादयमानौ
आसादयमानाः
Accusative
आसादयमानम्
आसादयमानौ
आसादयमानान्
Instrumental
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
Dative
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
Ablative
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
Genitive
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
Locative
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
Sing.
Dual
Plu.
Nomin.
आसादयमानः
आसादयमानौ
आसादयमानाः
Vocative
आसादयमान
आसादयमानौ
आसादयमानाः
Accus.
आसादयमानम्
आसादयमानौ
आसादयमानान्
Instrum.
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
Dative
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
Ablative
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
Genitive
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
Locative
आसादयमाने
आसादयमानयोः
आसादयमानेषु


Others