आसनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आसनीयः
आसनीयौ
आसनीयाः
సంబోధన
आसनीय
आसनीयौ
आसनीयाः
ద్వితీయా
आसनीयम्
आसनीयौ
आसनीयान्
తృతీయా
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
చతుర్థీ
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
పంచమీ
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
షష్ఠీ
आसनीयस्य
आसनीययोः
आसनीयानाम्
సప్తమీ
आसनीये
आसनीययोः
आसनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आसनीयः
आसनीयौ
आसनीयाः
సంబోధన
आसनीय
आसनीयौ
आसनीयाः
ద్వితీయా
आसनीयम्
आसनीयौ
आसनीयान्
తృతీయా
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
చతుర్థీ
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
పంచమీ
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
షష్ఠీ
आसनीयस्य
आसनीययोः
आसनीयानाम्
సప్తమీ
आसनीये
आसनीययोः
आसनीयेषु


ఇతరులు