आष శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आषः
आषौ
आषाः
సంబోధన
आष
आषौ
आषाः
ద్వితీయా
आषम्
आषौ
आषान्
తృతీయా
आषेण
आषाभ्याम्
आषैः
చతుర్థీ
आषाय
आषाभ्याम्
आषेभ्यः
పంచమీ
आषात् / आषाद्
आषाभ्याम्
आषेभ्यः
షష్ఠీ
आषस्य
आषयोः
आषाणाम्
సప్తమీ
आषे
आषयोः
आषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आषः
आषौ
आषाः
సంబోధన
आष
आषौ
आषाः
ద్వితీయా
आषम्
आषौ
आषान्
తృతీయా
आषेण
आषाभ्याम्
आषैः
చతుర్థీ
आषाय
आषाभ्याम्
आषेभ्यः
పంచమీ
आषात् / आषाद्
आषाभ्याम्
आषेभ्यः
షష్ఠీ
आषस्य
आषयोः
आषाणाम्
సప్తమీ
आषे
आषयोः
आषेषु