आश्वेय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आश्वेयः
आश्वेयौ
आश्वेयाः
సంబోధన
आश्वेय
आश्वेयौ
आश्वेयाः
ద్వితీయా
आश्वेयम्
आश्वेयौ
आश्वेयान्
తృతీయా
आश्वेयेन
आश्वेयाभ्याम्
आश्वेयैः
చతుర్థీ
आश्वेयाय
आश्वेयाभ्याम्
आश्वेयेभ्यः
పంచమీ
आश्वेयात् / आश्वेयाद्
आश्वेयाभ्याम्
आश्वेयेभ्यः
షష్ఠీ
आश्वेयस्य
आश्वेययोः
आश्वेयानाम्
సప్తమీ
आश्वेये
आश्वेययोः
आश्वेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आश्वेयः
आश्वेयौ
आश्वेयाः
సంబోధన
आश्वेय
आश्वेयौ
आश्वेयाः
ద్వితీయా
आश्वेयम्
आश्वेयौ
आश्वेयान्
తృతీయా
आश्वेयेन
आश्वेयाभ्याम्
आश्वेयैः
చతుర్థీ
आश्वेयाय
आश्वेयाभ्याम्
आश्वेयेभ्यः
పంచమీ
आश्वेयात् / आश्वेयाद्
आश्वेयाभ्याम्
आश्वेयेभ्यः
షష్ఠీ
आश्वेयस्य
आश्वेययोः
आश्वेयानाम्
సప్తమీ
आश्वेये
आश्वेययोः
आश्वेयेषु