आश्वलक्षणिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
సంబోధన
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ద్వితీయా
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
తృతీయా
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
చతుర్థీ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
పంచమీ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
షష్ఠీ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
సప్తమీ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
సంబోధన
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ద్వితీయా
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
తృతీయా
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
చతుర్థీ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
పంచమీ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
షష్ఠీ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
సప్తమీ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


ఇతరులు