आश्वलक्षणिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
সম্বোধন
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
দ্বিতীয়া
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
তৃতীয়া
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
চতুর্থী
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
পঞ্চমী
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ষষ্ঠী
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
সপ্তমী
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
সম্বোধন
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
দ্বিতীয়া
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
তৃতীয়া
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
চতুর্থী
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
পঞ্চমী
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ষষ্ঠী
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
সপ্তমী
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


অন্যান্য