Declension of आश्वलक्षणिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
Vocative
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
Accusative
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
Instrumental
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
Dative
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
Ablative
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
Genitive
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
Locative
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
Sing.
Dual
Plu.
Nomin.
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
Vocative
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
Accus.
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
Instrum.
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
Dative
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
Ablative
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
Genitive
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
Locative
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


Others