आश्वत्थिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
సంబోధన
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
ద్వితీయా
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
తృతీయా
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
చతుర్థీ
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
పంచమీ
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
షష్ఠీ
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
సప్తమీ
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
సంబోధన
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
ద్వితీయా
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
తృతీయా
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
చతుర్థీ
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
పంచమీ
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
షష్ఠీ
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
సప్తమీ
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु


ఇతరులు