Declension of आश्रय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
आश्रयः
आश्रयौ
आश्रयाः
Vocative
आश्रय
आश्रयौ
आश्रयाः
Accusative
आश्रयम्
आश्रयौ
आश्रयान्
Instrumental
आश्रयेण
आश्रयाभ्याम्
आश्रयैः
Dative
आश्रयाय
आश्रयाभ्याम्
आश्रयेभ्यः
Ablative
आश्रयात् / आश्रयाद्
आश्रयाभ्याम्
आश्रयेभ्यः
Genitive
आश्रयस्य
आश्रययोः
आश्रयाणाम्
Locative
आश्रये
आश्रययोः
आश्रयेषु
 
Sing.
Dual
Plu.
Nomin.
आश्रयः
आश्रयौ
आश्रयाः
Vocative
आश्रय
आश्रयौ
आश्रयाः
Accus.
आश्रयम्
आश्रयौ
आश्रयान्
Instrum.
आश्रयेण
आश्रयाभ्याम्
आश्रयैः
Dative
आश्रयाय
आश्रयाभ्याम्
आश्रयेभ्यः
Ablative
आश्रयात् / आश्रयाद्
आश्रयाभ्याम्
आश्रयेभ्यः
Genitive
आश्रयस्य
आश्रययोः
आश्रयाणाम्
Locative
आश्रये
आश्रययोः
आश्रयेषु


Others