आश्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आश्यः
आश्यौ
आश्याः
సంబోధన
आश्य
आश्यौ
आश्याः
ద్వితీయా
आश्यम्
आश्यौ
आश्यान्
తృతీయా
आश्येन
आश्याभ्याम्
आश्यैः
చతుర్థీ
आश्याय
आश्याभ्याम्
आश्येभ्यः
పంచమీ
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
షష్ఠీ
आश्यस्य
आश्ययोः
आश्यानाम्
సప్తమీ
आश्ये
आश्ययोः
आश्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आश्यः
आश्यौ
आश्याः
సంబోధన
आश्य
आश्यौ
आश्याः
ద్వితీయా
आश्यम्
आश्यौ
आश्यान्
తృతీయా
आश्येन
आश्याभ्याम्
आश्यैः
చతుర్థీ
आश्याय
आश्याभ्याम्
आश्येभ्यः
పంచమీ
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
షష్ఠీ
आश्यस्य
आश्ययोः
आश्यानाम्
సప్తమీ
आश्ये
आश्ययोः
आश्येषु


ఇతరులు